A 416-4 Pārāśarīyajātaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 416/4
Title: Pārāśarīyajātaka
Dimensions: 20.8 x 14.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/109
Remarks:


Reel No. A 416-4 Inventory No. 49611

Title Uttarapārāśarīyajātaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.6 x 14.5 cm

Folios 2

Lines per Folio 11

Foliation figures on the both margin of the verso, beneath the title: pā. sa. u. and rāmaḥ

Scribe Durgādatta

Date of Copying VS 1912

Place of Deposit NAK

Accession No. 3/109

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

athottarapārāśarīṃ vyākhyāsyāmaḥ

pratilagnaṃ samāvīkṣya pūrvo(2)ddiṣṭā ʼvirodhataḥ

tat tadgrahasvarupāṇi krameṇaiva vivṛṇmahe. 1

maṃdasaumyasi(3)tāḥ pāpāḥ śubhau gurudivākarau

na śubhaṃ yogamātreṇa prabhavec chanijīvayoḥ 2

(4) parantu tena jīvasya pāpatvam api niścitam

kaviḥ sākṣān-na hantā syān mārakatve(5)na vīkṣitaḥ 3

mandādayo nihantāro bhaveyuḥ pāpino grahāḥ

śubhāśubhaphalānyevaṃ (6) jñātavyāni kriyebhuvaḥ 4 (fol. 1r1–6)

End

na hantā ghnaṃti saumyādyā mārakatvena niścitāḥ

evam eva phalānyūhyā(9)nytāni (para)janmanaḥ 24

maṃdaśukrāṃśumat saumyāḥ pāpā bhuma vidhū(!) śu(10)bhau.

Mahīsut (!) gururūpeṇa kāriṇau naiva bhūsutaḥ 25

mārakomārakomārakā(11)bhikhyā maṃdādyā ghnanti pāpinaḥ(!)

budhais tat tatphalāny evaṃ jñeyāni (ruvya)janma(12)naḥ 26 (fol. 2r8–12)

Colophon

iti śrīpārāśarīyajātake uttarapārāśarī samāptā.○ (13) likhitaṃ durgādattena samvat 1912 ā.śu.śu.8 ravau (fol. 2r12–13)

Microfilm Details

Reel No. A 416/4

Date of Filming 30-07-1972

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 17-05-2005

Bibliography